B 311-19 Kirātārjunīya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 311/19
Title: Kirātārjunīya
Dimensions: 27.6 x 8.1 cm x 99 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/647
Remarks:
Reel No. B 311-19 Inventory No. 35236
Reel No.: B 311/19
Title Kirātārjunīya
Author Bhāravi
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 17.6 x 8.1 cm
Folios 99
Lines per Folio 6–7
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 4/647
Manuscript Features
he rāma tava dāso smi rāma tubhyaṃ namo namaḥ
śrīpustaka[m] idaṃ śrīdaivajñakeśarīpaṃḍitasaṃgrahaṃ ||
There are two exposures of fols. 41v–42r.
Excerpts
Beginning
❖ oṁ namaḥ śrīrāmacandraāya ||
śriyaḥ kurūṇām adhipasya pālanīṃ
prajāsu vṛttiṃ yam ayuṃkta vedituṃ |
sa varṇṇiliṃgā<ref name="ftn1">for sa varṇiliṅgī</ref> viditas samāyayau,
yudhiṣṭhiraṃ dvaitavane vanecaraḥ || 1 || (fol. 1v1–2)
End
vraja jaya ripulokaṃ pāda[pa]dmānataḥ sann
udita iti bhavena ślāghito devasaṃghaiḥ |
nijagṛham atha gatvā sādaraṃ pāṃḍuputro,
dhṛtagurujayalakṣmīr dharmasūnuṃ nanāma || || 48 || || (fol. 99v1–3)
Colophon
iti śrīkirātārjjunīye mahākāvye lakṣyaṃke bhāravikṛtau kalyāṇasaṃpallābho nāmāṣṭādaśaḥ sarggaḥ ||
kirā[[tā]]rjjunīyaṃ samāptiṃ cāgāt ||
śubhaṃ || || ❁ ❁ || śubha || || (fol. 99v3–5)
Microfilm Details
Reel No. B 311/19
Date of Filming 05-07-1972
Exposures 102
Used Copy Kathmandu
Type of Film positive
Catalogued by RK
Date 06-06-2009
Bibliography
<references/>