B 311-19 Kirātārjunīya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 311/19
Title: Kirātārjunīya
Dimensions: 27.6 x 8.1 cm x 99 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/647
Remarks:


Reel No. B 311-19 Inventory No. 35236

Reel No.: B 311/19

Title Kirātārjunīya

Author Bhāravi

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 17.6 x 8.1 cm

Folios 99

Lines per Folio 6–7

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/647

Manuscript Features

he rāma tava dāso smi rāma tubhyaṃ namo namaḥ

śrīpustaka[m] idaṃ śrīdaivajñakeśarīpaṃḍitasaṃgrahaṃ ||

There are two exposures of fols. 41v–42r.

Excerpts

Beginning

❖ oṁ namaḥ śrīrāmacandraāya ||

śriyaḥ kurūṇām adhipasya pālanīṃ

prajāsu vṛttiṃ yam ayuṃkta vedituṃ |

sa varṇṇiliṃgā<ref name="ftn1">for sa varṇiliṅgī</ref> viditas samāyayau,

yudhiṣṭhiraṃ dvaitavane vanecaraḥ || 1 || (fol. 1v1–2)

End

vraja jaya ripulokaṃ pāda[pa]dmānataḥ sann

udita iti bhavena ślāghito devasaṃghaiḥ |

nijagṛham atha gatvā sādaraṃ pāṃḍuputro,

dhṛtagurujayalakṣmīr dharmasūnuṃ nanāma ||      || 48 ||     || (fol. 99v1–3)

Colophon

iti śrīkirātārjjunīye mahākāvye lakṣyaṃke bhāravikṛtau kalyāṇasaṃpallābho nāmāṣṭādaśaḥ sarggaḥ ||

kirā[[tā]]rjjunīyaṃ samāptiṃ cāgāt ||

śubhaṃ ||     ||     ❁ ❁ || śubha ||      || (fol. 99v3–5)

Microfilm Details

Reel No. B 311/19

Date of Filming 05-07-1972

Exposures 102

Used Copy Kathmandu

Type of Film positive

Catalogued by RK

Date 06-06-2009

Bibliography


<references/>